Declension table of ?vaṇiggṛha

Deva

NeuterSingularDualPlural
Nominativevaṇiggṛham vaṇiggṛhe vaṇiggṛhāṇi
Vocativevaṇiggṛha vaṇiggṛhe vaṇiggṛhāṇi
Accusativevaṇiggṛham vaṇiggṛhe vaṇiggṛhāṇi
Instrumentalvaṇiggṛheṇa vaṇiggṛhābhyām vaṇiggṛhaiḥ
Dativevaṇiggṛhāya vaṇiggṛhābhyām vaṇiggṛhebhyaḥ
Ablativevaṇiggṛhāt vaṇiggṛhābhyām vaṇiggṛhebhyaḥ
Genitivevaṇiggṛhasya vaṇiggṛhayoḥ vaṇiggṛhāṇām
Locativevaṇiggṛhe vaṇiggṛhayoḥ vaṇiggṛheṣu

Compound vaṇiggṛha -

Adverb -vaṇiggṛham -vaṇiggṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria