Declension table of ?vaṇa

Deva

MasculineSingularDualPlural
Nominativevaṇaḥ vaṇau vaṇāḥ
Vocativevaṇa vaṇau vaṇāḥ
Accusativevaṇam vaṇau vaṇān
Instrumentalvaṇena vaṇābhyām vaṇaiḥ vaṇebhiḥ
Dativevaṇāya vaṇābhyām vaṇebhyaḥ
Ablativevaṇāt vaṇābhyām vaṇebhyaḥ
Genitivevaṇasya vaṇayoḥ vaṇānām
Locativevaṇe vaṇayoḥ vaṇeṣu

Compound vaṇa -

Adverb -vaṇam -vaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria