Declension table of ?vaṇṭhā

Deva

FeminineSingularDualPlural
Nominativevaṇṭhā vaṇṭhe vaṇṭhāḥ
Vocativevaṇṭhe vaṇṭhe vaṇṭhāḥ
Accusativevaṇṭhām vaṇṭhe vaṇṭhāḥ
Instrumentalvaṇṭhayā vaṇṭhābhyām vaṇṭhābhiḥ
Dativevaṇṭhāyai vaṇṭhābhyām vaṇṭhābhyaḥ
Ablativevaṇṭhāyāḥ vaṇṭhābhyām vaṇṭhābhyaḥ
Genitivevaṇṭhāyāḥ vaṇṭhayoḥ vaṇṭhānām
Locativevaṇṭhāyām vaṇṭhayoḥ vaṇṭhāsu

Adverb -vaṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria