Declension table of ?vaṇṭha

Deva

NeuterSingularDualPlural
Nominativevaṇṭham vaṇṭhe vaṇṭhāni
Vocativevaṇṭha vaṇṭhe vaṇṭhāni
Accusativevaṇṭham vaṇṭhe vaṇṭhāni
Instrumentalvaṇṭhena vaṇṭhābhyām vaṇṭhaiḥ
Dativevaṇṭhāya vaṇṭhābhyām vaṇṭhebhyaḥ
Ablativevaṇṭhāt vaṇṭhābhyām vaṇṭhebhyaḥ
Genitivevaṇṭhasya vaṇṭhayoḥ vaṇṭhānām
Locativevaṇṭhe vaṇṭhayoḥ vaṇṭheṣu

Compound vaṇṭha -

Adverb -vaṇṭham -vaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria