Declension table of ?vaṇṭana

Deva

NeuterSingularDualPlural
Nominativevaṇṭanam vaṇṭane vaṇṭanāni
Vocativevaṇṭana vaṇṭane vaṇṭanāni
Accusativevaṇṭanam vaṇṭane vaṇṭanāni
Instrumentalvaṇṭanena vaṇṭanābhyām vaṇṭanaiḥ
Dativevaṇṭanāya vaṇṭanābhyām vaṇṭanebhyaḥ
Ablativevaṇṭanāt vaṇṭanābhyām vaṇṭanebhyaḥ
Genitivevaṇṭanasya vaṇṭanayoḥ vaṇṭanānām
Locativevaṇṭane vaṇṭanayoḥ vaṇṭaneṣu

Compound vaṇṭana -

Adverb -vaṇṭanam -vaṇṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria