Declension table of ?vaṇṭa

Deva

MasculineSingularDualPlural
Nominativevaṇṭaḥ vaṇṭau vaṇṭāḥ
Vocativevaṇṭa vaṇṭau vaṇṭāḥ
Accusativevaṇṭam vaṇṭau vaṇṭān
Instrumentalvaṇṭena vaṇṭābhyām vaṇṭaiḥ vaṇṭebhiḥ
Dativevaṇṭāya vaṇṭābhyām vaṇṭebhyaḥ
Ablativevaṇṭāt vaṇṭābhyām vaṇṭebhyaḥ
Genitivevaṇṭasya vaṇṭayoḥ vaṇṭānām
Locativevaṇṭe vaṇṭayoḥ vaṇṭeṣu

Compound vaṇṭa -

Adverb -vaṇṭam -vaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria