Declension table of ?vaṇḍāla

Deva

MasculineSingularDualPlural
Nominativevaṇḍālaḥ vaṇḍālau vaṇḍālāḥ
Vocativevaṇḍāla vaṇḍālau vaṇḍālāḥ
Accusativevaṇḍālam vaṇḍālau vaṇḍālān
Instrumentalvaṇḍālena vaṇḍālābhyām vaṇḍālaiḥ vaṇḍālebhiḥ
Dativevaṇḍālāya vaṇḍālābhyām vaṇḍālebhyaḥ
Ablativevaṇḍālāt vaṇḍālābhyām vaṇḍālebhyaḥ
Genitivevaṇḍālasya vaṇḍālayoḥ vaṇḍālānām
Locativevaṇḍāle vaṇḍālayoḥ vaṇḍāleṣu

Compound vaṇḍāla -

Adverb -vaṇḍālam -vaṇḍālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria