Declension table of ?vaṃśika

Deva

MasculineSingularDualPlural
Nominativevaṃśikaḥ vaṃśikau vaṃśikāḥ
Vocativevaṃśika vaṃśikau vaṃśikāḥ
Accusativevaṃśikam vaṃśikau vaṃśikān
Instrumentalvaṃśikena vaṃśikābhyām vaṃśikaiḥ vaṃśikebhiḥ
Dativevaṃśikāya vaṃśikābhyām vaṃśikebhyaḥ
Ablativevaṃśikāt vaṃśikābhyām vaṃśikebhyaḥ
Genitivevaṃśikasya vaṃśikayoḥ vaṃśikānām
Locativevaṃśike vaṃśikayoḥ vaṃśikeṣu

Compound vaṃśika -

Adverb -vaṃśikam -vaṃśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria