Declension table of ?vaṃśavardhinī

Deva

FeminineSingularDualPlural
Nominativevaṃśavardhinī vaṃśavardhinyau vaṃśavardhinyaḥ
Vocativevaṃśavardhini vaṃśavardhinyau vaṃśavardhinyaḥ
Accusativevaṃśavardhinīm vaṃśavardhinyau vaṃśavardhinīḥ
Instrumentalvaṃśavardhinyā vaṃśavardhinībhyām vaṃśavardhinībhiḥ
Dativevaṃśavardhinyai vaṃśavardhinībhyām vaṃśavardhinībhyaḥ
Ablativevaṃśavardhinyāḥ vaṃśavardhinībhyām vaṃśavardhinībhyaḥ
Genitivevaṃśavardhinyāḥ vaṃśavardhinyoḥ vaṃśavardhinīnām
Locativevaṃśavardhinyām vaṃśavardhinyoḥ vaṃśavardhinīṣu

Compound vaṃśavardhini - vaṃśavardhinī -

Adverb -vaṃśavardhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria