Declension table of ?vaṃśasthiti

Deva

FeminineSingularDualPlural
Nominativevaṃśasthitiḥ vaṃśasthitī vaṃśasthitayaḥ
Vocativevaṃśasthite vaṃśasthitī vaṃśasthitayaḥ
Accusativevaṃśasthitim vaṃśasthitī vaṃśasthitīḥ
Instrumentalvaṃśasthityā vaṃśasthitibhyām vaṃśasthitibhiḥ
Dativevaṃśasthityai vaṃśasthitaye vaṃśasthitibhyām vaṃśasthitibhyaḥ
Ablativevaṃśasthityāḥ vaṃśasthiteḥ vaṃśasthitibhyām vaṃśasthitibhyaḥ
Genitivevaṃśasthityāḥ vaṃśasthiteḥ vaṃśasthityoḥ vaṃśasthitīnām
Locativevaṃśasthityām vaṃśasthitau vaṃśasthityoḥ vaṃśasthitiṣu

Compound vaṃśasthiti -

Adverb -vaṃśasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria