Declension table of ?vaṃśapātra

Deva

NeuterSingularDualPlural
Nominativevaṃśapātram vaṃśapātre vaṃśapātrāṇi
Vocativevaṃśapātra vaṃśapātre vaṃśapātrāṇi
Accusativevaṃśapātram vaṃśapātre vaṃśapātrāṇi
Instrumentalvaṃśapātreṇa vaṃśapātrābhyām vaṃśapātraiḥ
Dativevaṃśapātrāya vaṃśapātrābhyām vaṃśapātrebhyaḥ
Ablativevaṃśapātrāt vaṃśapātrābhyām vaṃśapātrebhyaḥ
Genitivevaṃśapātrasya vaṃśapātrayoḥ vaṃśapātrāṇām
Locativevaṃśapātre vaṃśapātrayoḥ vaṃśapātreṣu

Compound vaṃśapātra -

Adverb -vaṃśapātram -vaṃśapātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria