Declension table of ?vaṃśanartin

Deva

MasculineSingularDualPlural
Nominativevaṃśanartī vaṃśanartinau vaṃśanartinaḥ
Vocativevaṃśanartin vaṃśanartinau vaṃśanartinaḥ
Accusativevaṃśanartinam vaṃśanartinau vaṃśanartinaḥ
Instrumentalvaṃśanartinā vaṃśanartibhyām vaṃśanartibhiḥ
Dativevaṃśanartine vaṃśanartibhyām vaṃśanartibhyaḥ
Ablativevaṃśanartinaḥ vaṃśanartibhyām vaṃśanartibhyaḥ
Genitivevaṃśanartinaḥ vaṃśanartinoḥ vaṃśanartinām
Locativevaṃśanartini vaṃśanartinoḥ vaṃśanartiṣu

Compound vaṃśanarti -

Adverb -vaṃśanarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria