Declension table of ?vaṃśamaya

Deva

NeuterSingularDualPlural
Nominativevaṃśamayam vaṃśamaye vaṃśamayāni
Vocativevaṃśamaya vaṃśamaye vaṃśamayāni
Accusativevaṃśamayam vaṃśamaye vaṃśamayāni
Instrumentalvaṃśamayena vaṃśamayābhyām vaṃśamayaiḥ
Dativevaṃśamayāya vaṃśamayābhyām vaṃśamayebhyaḥ
Ablativevaṃśamayāt vaṃśamayābhyām vaṃśamayebhyaḥ
Genitivevaṃśamayasya vaṃśamayayoḥ vaṃśamayānām
Locativevaṃśamaye vaṃśamayayoḥ vaṃśamayeṣu

Compound vaṃśamaya -

Adverb -vaṃśamayam -vaṃśamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria