Declension table of ?vaṃśamaya

Deva

MasculineSingularDualPlural
Nominativevaṃśamayaḥ vaṃśamayau vaṃśamayāḥ
Vocativevaṃśamaya vaṃśamayau vaṃśamayāḥ
Accusativevaṃśamayam vaṃśamayau vaṃśamayān
Instrumentalvaṃśamayena vaṃśamayābhyām vaṃśamayaiḥ vaṃśamayebhiḥ
Dativevaṃśamayāya vaṃśamayābhyām vaṃśamayebhyaḥ
Ablativevaṃśamayāt vaṃśamayābhyām vaṃśamayebhyaḥ
Genitivevaṃśamayasya vaṃśamayayoḥ vaṃśamayānām
Locativevaṃśamaye vaṃśamayayoḥ vaṃśamayeṣu

Compound vaṃśamaya -

Adverb -vaṃśamayam -vaṃśamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria