Declension table of ?vaṃśalūnā

Deva

FeminineSingularDualPlural
Nominativevaṃśalūnā vaṃśalūne vaṃśalūnāḥ
Vocativevaṃśalūne vaṃśalūne vaṃśalūnāḥ
Accusativevaṃśalūnām vaṃśalūne vaṃśalūnāḥ
Instrumentalvaṃśalūnayā vaṃśalūnābhyām vaṃśalūnābhiḥ
Dativevaṃśalūnāyai vaṃśalūnābhyām vaṃśalūnābhyaḥ
Ablativevaṃśalūnāyāḥ vaṃśalūnābhyām vaṃśalūnābhyaḥ
Genitivevaṃśalūnāyāḥ vaṃśalūnayoḥ vaṃśalūnānām
Locativevaṃśalūnāyām vaṃśalūnayoḥ vaṃśalūnāsu

Adverb -vaṃśalūnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria