Declension table of ?vaṃśalūna

Deva

NeuterSingularDualPlural
Nominativevaṃśalūnam vaṃśalūne vaṃśalūnāni
Vocativevaṃśalūna vaṃśalūne vaṃśalūnāni
Accusativevaṃśalūnam vaṃśalūne vaṃśalūnāni
Instrumentalvaṃśalūnena vaṃśalūnābhyām vaṃśalūnaiḥ
Dativevaṃśalūnāya vaṃśalūnābhyām vaṃśalūnebhyaḥ
Ablativevaṃśalūnāt vaṃśalūnābhyām vaṃśalūnebhyaḥ
Genitivevaṃśalūnasya vaṃśalūnayoḥ vaṃśalūnānām
Locativevaṃśalūne vaṃśalūnayoḥ vaṃśalūneṣu

Compound vaṃśalūna -

Adverb -vaṃśalūnam -vaṃśalūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria