Declension table of ?vaṃśalūna

Deva

MasculineSingularDualPlural
Nominativevaṃśalūnaḥ vaṃśalūnau vaṃśalūnāḥ
Vocativevaṃśalūna vaṃśalūnau vaṃśalūnāḥ
Accusativevaṃśalūnam vaṃśalūnau vaṃśalūnān
Instrumentalvaṃśalūnena vaṃśalūnābhyām vaṃśalūnaiḥ vaṃśalūnebhiḥ
Dativevaṃśalūnāya vaṃśalūnābhyām vaṃśalūnebhyaḥ
Ablativevaṃśalūnāt vaṃśalūnābhyām vaṃśalūnebhyaḥ
Genitivevaṃśalūnasya vaṃśalūnayoḥ vaṃśalūnānām
Locativevaṃśalūne vaṃśalūnayoḥ vaṃśalūneṣu

Compound vaṃśalūna -

Adverb -vaṃśalūnam -vaṃśalūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria