Declension table of ?vaṃśalocanā

Deva

FeminineSingularDualPlural
Nominativevaṃśalocanā vaṃśalocane vaṃśalocanāḥ
Vocativevaṃśalocane vaṃśalocane vaṃśalocanāḥ
Accusativevaṃśalocanām vaṃśalocane vaṃśalocanāḥ
Instrumentalvaṃśalocanayā vaṃśalocanābhyām vaṃśalocanābhiḥ
Dativevaṃśalocanāyai vaṃśalocanābhyām vaṃśalocanābhyaḥ
Ablativevaṃśalocanāyāḥ vaṃśalocanābhyām vaṃśalocanābhyaḥ
Genitivevaṃśalocanāyāḥ vaṃśalocanayoḥ vaṃśalocanānām
Locativevaṃśalocanāyām vaṃśalocanayoḥ vaṃśalocanāsu

Adverb -vaṃśalocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria