Declension table of ?vaṃśakramāhitagaurava

Deva

MasculineSingularDualPlural
Nominativevaṃśakramāhitagauravaḥ vaṃśakramāhitagauravau vaṃśakramāhitagauravāḥ
Vocativevaṃśakramāhitagaurava vaṃśakramāhitagauravau vaṃśakramāhitagauravāḥ
Accusativevaṃśakramāhitagauravam vaṃśakramāhitagauravau vaṃśakramāhitagauravān
Instrumentalvaṃśakramāhitagauraveṇa vaṃśakramāhitagauravābhyām vaṃśakramāhitagauravaiḥ vaṃśakramāhitagauravebhiḥ
Dativevaṃśakramāhitagauravāya vaṃśakramāhitagauravābhyām vaṃśakramāhitagauravebhyaḥ
Ablativevaṃśakramāhitagauravāt vaṃśakramāhitagauravābhyām vaṃśakramāhitagauravebhyaḥ
Genitivevaṃśakramāhitagauravasya vaṃśakramāhitagauravayoḥ vaṃśakramāhitagauravāṇām
Locativevaṃśakramāhitagaurave vaṃśakramāhitagauravayoḥ vaṃśakramāhitagauraveṣu

Compound vaṃśakramāhitagaurava -

Adverb -vaṃśakramāhitagauravam -vaṃśakramāhitagauravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria