Declension table of ?vaṃśakapha

Deva

NeuterSingularDualPlural
Nominativevaṃśakapham vaṃśakaphe vaṃśakaphāni
Vocativevaṃśakapha vaṃśakaphe vaṃśakaphāni
Accusativevaṃśakapham vaṃśakaphe vaṃśakaphāni
Instrumentalvaṃśakaphena vaṃśakaphābhyām vaṃśakaphaiḥ
Dativevaṃśakaphāya vaṃśakaphābhyām vaṃśakaphebhyaḥ
Ablativevaṃśakaphāt vaṃśakaphābhyām vaṃśakaphebhyaḥ
Genitivevaṃśakaphasya vaṃśakaphayoḥ vaṃśakaphānām
Locativevaṃśakaphe vaṃśakaphayoḥ vaṃśakapheṣu

Compound vaṃśakapha -

Adverb -vaṃśakapham -vaṃśakaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria