Declension table of ?vaṃśakṣīrī

Deva

FeminineSingularDualPlural
Nominativevaṃśakṣīrī vaṃśakṣīryau vaṃśakṣīryaḥ
Vocativevaṃśakṣīri vaṃśakṣīryau vaṃśakṣīryaḥ
Accusativevaṃśakṣīrīm vaṃśakṣīryau vaṃśakṣīrīḥ
Instrumentalvaṃśakṣīryā vaṃśakṣīrībhyām vaṃśakṣīrībhiḥ
Dativevaṃśakṣīryai vaṃśakṣīrībhyām vaṃśakṣīrībhyaḥ
Ablativevaṃśakṣīryāḥ vaṃśakṣīrībhyām vaṃśakṣīrībhyaḥ
Genitivevaṃśakṣīryāḥ vaṃśakṣīryoḥ vaṃśakṣīrīṇām
Locativevaṃśakṣīryām vaṃśakṣīryoḥ vaṃśakṣīrīṣu

Compound vaṃśakṣīri - vaṃśakṣīrī -

Adverb -vaṃśakṣīri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria