Declension table of ?vaṃśakṛtya

Deva

NeuterSingularDualPlural
Nominativevaṃśakṛtyam vaṃśakṛtye vaṃśakṛtyāni
Vocativevaṃśakṛtya vaṃśakṛtye vaṃśakṛtyāni
Accusativevaṃśakṛtyam vaṃśakṛtye vaṃśakṛtyāni
Instrumentalvaṃśakṛtyena vaṃśakṛtyābhyām vaṃśakṛtyaiḥ
Dativevaṃśakṛtyāya vaṃśakṛtyābhyām vaṃśakṛtyebhyaḥ
Ablativevaṃśakṛtyāt vaṃśakṛtyābhyām vaṃśakṛtyebhyaḥ
Genitivevaṃśakṛtyasya vaṃśakṛtyayoḥ vaṃśakṛtyānām
Locativevaṃśakṛtye vaṃśakṛtyayoḥ vaṃśakṛtyeṣu

Compound vaṃśakṛtya -

Adverb -vaṃśakṛtyam -vaṃśakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria