Declension table of ?vaṃśakṛt

Deva

MasculineSingularDualPlural
Nominativevaṃśakṛt vaṃśakṛtau vaṃśakṛtaḥ
Vocativevaṃśakṛt vaṃśakṛtau vaṃśakṛtaḥ
Accusativevaṃśakṛtam vaṃśakṛtau vaṃśakṛtaḥ
Instrumentalvaṃśakṛtā vaṃśakṛdbhyām vaṃśakṛdbhiḥ
Dativevaṃśakṛte vaṃśakṛdbhyām vaṃśakṛdbhyaḥ
Ablativevaṃśakṛtaḥ vaṃśakṛdbhyām vaṃśakṛdbhyaḥ
Genitivevaṃśakṛtaḥ vaṃśakṛtoḥ vaṃśakṛtām
Locativevaṃśakṛti vaṃśakṛtoḥ vaṃśakṛtsu

Compound vaṃśakṛt -

Adverb -vaṃśakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria