Declension table of ?vaṃśaja

Deva

MasculineSingularDualPlural
Nominativevaṃśajaḥ vaṃśajau vaṃśajāḥ
Vocativevaṃśaja vaṃśajau vaṃśajāḥ
Accusativevaṃśajam vaṃśajau vaṃśajān
Instrumentalvaṃśajena vaṃśajābhyām vaṃśajaiḥ vaṃśajebhiḥ
Dativevaṃśajāya vaṃśajābhyām vaṃśajebhyaḥ
Ablativevaṃśajāt vaṃśajābhyām vaṃśajebhyaḥ
Genitivevaṃśajasya vaṃśajayoḥ vaṃśajānām
Locativevaṃśaje vaṃśajayoḥ vaṃśajeṣu

Compound vaṃśaja -

Adverb -vaṃśajam -vaṃśajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria