Declension table of ?vaṃśadhāriṇī

Deva

FeminineSingularDualPlural
Nominativevaṃśadhāriṇī vaṃśadhāriṇyau vaṃśadhāriṇyaḥ
Vocativevaṃśadhāriṇi vaṃśadhāriṇyau vaṃśadhāriṇyaḥ
Accusativevaṃśadhāriṇīm vaṃśadhāriṇyau vaṃśadhāriṇīḥ
Instrumentalvaṃśadhāriṇyā vaṃśadhāriṇībhyām vaṃśadhāriṇībhiḥ
Dativevaṃśadhāriṇyai vaṃśadhāriṇībhyām vaṃśadhāriṇībhyaḥ
Ablativevaṃśadhāriṇyāḥ vaṃśadhāriṇībhyām vaṃśadhāriṇībhyaḥ
Genitivevaṃśadhāriṇyāḥ vaṃśadhāriṇyoḥ vaṃśadhāriṇīnām
Locativevaṃśadhāriṇyām vaṃśadhāriṇyoḥ vaṃśadhāriṇīṣu

Compound vaṃśadhāriṇi - vaṃśadhāriṇī -

Adverb -vaṃśadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria