Declension table of ?vaṃśadhārā

Deva

FeminineSingularDualPlural
Nominativevaṃśadhārā vaṃśadhāre vaṃśadhārāḥ
Vocativevaṃśadhāre vaṃśadhāre vaṃśadhārāḥ
Accusativevaṃśadhārām vaṃśadhāre vaṃśadhārāḥ
Instrumentalvaṃśadhārayā vaṃśadhārābhyām vaṃśadhārābhiḥ
Dativevaṃśadhārāyai vaṃśadhārābhyām vaṃśadhārābhyaḥ
Ablativevaṃśadhārāyāḥ vaṃśadhārābhyām vaṃśadhārābhyaḥ
Genitivevaṃśadhārāyāḥ vaṃśadhārayoḥ vaṃśadhārāṇām
Locativevaṃśadhārāyām vaṃśadhārayoḥ vaṃśadhārāsu

Adverb -vaṃśadhāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria