Declension table of ?vaṃśacchettṛ

Deva

MasculineSingularDualPlural
Nominativevaṃśacchettā vaṃśacchettārau vaṃśacchettāraḥ
Vocativevaṃśacchettaḥ vaṃśacchettārau vaṃśacchettāraḥ
Accusativevaṃśacchettāram vaṃśacchettārau vaṃśacchettṝn
Instrumentalvaṃśacchettrā vaṃśacchettṛbhyām vaṃśacchettṛbhiḥ
Dativevaṃśacchettre vaṃśacchettṛbhyām vaṃśacchettṛbhyaḥ
Ablativevaṃśacchettuḥ vaṃśacchettṛbhyām vaṃśacchettṛbhyaḥ
Genitivevaṃśacchettuḥ vaṃśacchettroḥ vaṃśacchettṝṇām
Locativevaṃśacchettari vaṃśacchettroḥ vaṃśacchettṛṣu

Compound vaṃśacchettṛ -

Adverb -vaṃśacchettṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria