Declension table of ?vaṃśacarita

Deva

NeuterSingularDualPlural
Nominativevaṃśacaritam vaṃśacarite vaṃśacaritāni
Vocativevaṃśacarita vaṃśacarite vaṃśacaritāni
Accusativevaṃśacaritam vaṃśacarite vaṃśacaritāni
Instrumentalvaṃśacaritena vaṃśacaritābhyām vaṃśacaritaiḥ
Dativevaṃśacaritāya vaṃśacaritābhyām vaṃśacaritebhyaḥ
Ablativevaṃśacaritāt vaṃśacaritābhyām vaṃśacaritebhyaḥ
Genitivevaṃśacaritasya vaṃśacaritayoḥ vaṃśacaritānām
Locativevaṃśacarite vaṃśacaritayoḥ vaṃśacariteṣu

Compound vaṃśacarita -

Adverb -vaṃśacaritam -vaṃśacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria