Declension table of ?vaṃśabhojya

Deva

NeuterSingularDualPlural
Nominativevaṃśabhojyam vaṃśabhojye vaṃśabhojyāni
Vocativevaṃśabhojya vaṃśabhojye vaṃśabhojyāni
Accusativevaṃśabhojyam vaṃśabhojye vaṃśabhojyāni
Instrumentalvaṃśabhojyena vaṃśabhojyābhyām vaṃśabhojyaiḥ
Dativevaṃśabhojyāya vaṃśabhojyābhyām vaṃśabhojyebhyaḥ
Ablativevaṃśabhojyāt vaṃśabhojyābhyām vaṃśabhojyebhyaḥ
Genitivevaṃśabhojyasya vaṃśabhojyayoḥ vaṃśabhojyānām
Locativevaṃśabhojye vaṃśabhojyayoḥ vaṃśabhojyeṣu

Compound vaṃśabhojya -

Adverb -vaṃśabhojyam -vaṃśabhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria