Declension table of ?vaṃśānuvaṃśacarita

Deva

NeuterSingularDualPlural
Nominativevaṃśānuvaṃśacaritam vaṃśānuvaṃśacarite vaṃśānuvaṃśacaritāni
Vocativevaṃśānuvaṃśacarita vaṃśānuvaṃśacarite vaṃśānuvaṃśacaritāni
Accusativevaṃśānuvaṃśacaritam vaṃśānuvaṃśacarite vaṃśānuvaṃśacaritāni
Instrumentalvaṃśānuvaṃśacaritena vaṃśānuvaṃśacaritābhyām vaṃśānuvaṃśacaritaiḥ
Dativevaṃśānuvaṃśacaritāya vaṃśānuvaṃśacaritābhyām vaṃśānuvaṃśacaritebhyaḥ
Ablativevaṃśānuvaṃśacaritāt vaṃśānuvaṃśacaritābhyām vaṃśānuvaṃśacaritebhyaḥ
Genitivevaṃśānuvaṃśacaritasya vaṃśānuvaṃśacaritayoḥ vaṃśānuvaṃśacaritānām
Locativevaṃśānuvaṃśacarite vaṃśānuvaṃśacaritayoḥ vaṃśānuvaṃśacariteṣu

Compound vaṃśānuvaṃśacarita -

Adverb -vaṃśānuvaṃśacaritam -vaṃśānuvaṃśacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria