Declension table of ?vaṃśānukīrtana

Deva

NeuterSingularDualPlural
Nominativevaṃśānukīrtanam vaṃśānukīrtane vaṃśānukīrtanāni
Vocativevaṃśānukīrtana vaṃśānukīrtane vaṃśānukīrtanāni
Accusativevaṃśānukīrtanam vaṃśānukīrtane vaṃśānukīrtanāni
Instrumentalvaṃśānukīrtanena vaṃśānukīrtanābhyām vaṃśānukīrtanaiḥ
Dativevaṃśānukīrtanāya vaṃśānukīrtanābhyām vaṃśānukīrtanebhyaḥ
Ablativevaṃśānukīrtanāt vaṃśānukīrtanābhyām vaṃśānukīrtanebhyaḥ
Genitivevaṃśānukīrtanasya vaṃśānukīrtanayoḥ vaṃśānukīrtanānām
Locativevaṃśānukīrtane vaṃśānukīrtanayoḥ vaṃśānukīrtaneṣu

Compound vaṃśānukīrtana -

Adverb -vaṃśānukīrtanam -vaṃśānukīrtanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria