Declension table of ?vaṃśāgata

Deva

MasculineSingularDualPlural
Nominativevaṃśāgataḥ vaṃśāgatau vaṃśāgatāḥ
Vocativevaṃśāgata vaṃśāgatau vaṃśāgatāḥ
Accusativevaṃśāgatam vaṃśāgatau vaṃśāgatān
Instrumentalvaṃśāgatena vaṃśāgatābhyām vaṃśāgataiḥ vaṃśāgatebhiḥ
Dativevaṃśāgatāya vaṃśāgatābhyām vaṃśāgatebhyaḥ
Ablativevaṃśāgatāt vaṃśāgatābhyām vaṃśāgatebhyaḥ
Genitivevaṃśāgatasya vaṃśāgatayoḥ vaṃśāgatānām
Locativevaṃśāgate vaṃśāgatayoḥ vaṃśāgateṣu

Compound vaṃśāgata -

Adverb -vaṃśāgatam -vaṃśāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria