Declension table of ?vaḍra

Deva

NeuterSingularDualPlural
Nominativevaḍram vaḍre vaḍrāṇi
Vocativevaḍra vaḍre vaḍrāṇi
Accusativevaḍram vaḍre vaḍrāṇi
Instrumentalvaḍreṇa vaḍrābhyām vaḍraiḥ
Dativevaḍrāya vaḍrābhyām vaḍrebhyaḥ
Ablativevaḍrāt vaḍrābhyām vaḍrebhyaḥ
Genitivevaḍrasya vaḍrayoḥ vaḍrāṇām
Locativevaḍre vaḍrayoḥ vaḍreṣu

Compound vaḍra -

Adverb -vaḍram -vaḍrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria