Declension table of ?vaḍra

Deva

MasculineSingularDualPlural
Nominativevaḍraḥ vaḍrau vaḍrāḥ
Vocativevaḍra vaḍrau vaḍrāḥ
Accusativevaḍram vaḍrau vaḍrān
Instrumentalvaḍreṇa vaḍrābhyām vaḍraiḥ vaḍrebhiḥ
Dativevaḍrāya vaḍrābhyām vaḍrebhyaḥ
Ablativevaḍrāt vaḍrābhyām vaḍrebhyaḥ
Genitivevaḍrasya vaḍrayoḥ vaḍrāṇām
Locativevaḍre vaḍrayoḥ vaḍreṣu

Compound vaḍra -

Adverb -vaḍram -vaḍrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria