Declension table of ?vaḍabhā

Deva

FeminineSingularDualPlural
Nominativevaḍabhā vaḍabhe vaḍabhāḥ
Vocativevaḍabhe vaḍabhe vaḍabhāḥ
Accusativevaḍabhām vaḍabhe vaḍabhāḥ
Instrumentalvaḍabhayā vaḍabhābhyām vaḍabhābhiḥ
Dativevaḍabhāyai vaḍabhābhyām vaḍabhābhyaḥ
Ablativevaḍabhāyāḥ vaḍabhābhyām vaḍabhābhyaḥ
Genitivevaḍabhāyāḥ vaḍabhayoḥ vaḍabhānām
Locativevaḍabhāyām vaḍabhayoḥ vaḍabhāsu

Adverb -vaḍabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria