Declension table of ?vaḍabāvaktra

Deva

NeuterSingularDualPlural
Nominativevaḍabāvaktram vaḍabāvaktre vaḍabāvaktrāṇi
Vocativevaḍabāvaktra vaḍabāvaktre vaḍabāvaktrāṇi
Accusativevaḍabāvaktram vaḍabāvaktre vaḍabāvaktrāṇi
Instrumentalvaḍabāvaktreṇa vaḍabāvaktrābhyām vaḍabāvaktraiḥ
Dativevaḍabāvaktrāya vaḍabāvaktrābhyām vaḍabāvaktrebhyaḥ
Ablativevaḍabāvaktrāt vaḍabāvaktrābhyām vaḍabāvaktrebhyaḥ
Genitivevaḍabāvaktrasya vaḍabāvaktrayoḥ vaḍabāvaktrāṇām
Locativevaḍabāvaktre vaḍabāvaktrayoḥ vaḍabāvaktreṣu

Compound vaḍabāvaktra -

Adverb -vaḍabāvaktram -vaḍabāvaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria