Declension table of ?vaḍabāmukhī

Deva

FeminineSingularDualPlural
Nominativevaḍabāmukhī vaḍabāmukhyau vaḍabāmukhyaḥ
Vocativevaḍabāmukhi vaḍabāmukhyau vaḍabāmukhyaḥ
Accusativevaḍabāmukhīm vaḍabāmukhyau vaḍabāmukhīḥ
Instrumentalvaḍabāmukhyā vaḍabāmukhībhyām vaḍabāmukhībhiḥ
Dativevaḍabāmukhyai vaḍabāmukhībhyām vaḍabāmukhībhyaḥ
Ablativevaḍabāmukhyāḥ vaḍabāmukhībhyām vaḍabāmukhībhyaḥ
Genitivevaḍabāmukhyāḥ vaḍabāmukhyoḥ vaḍabāmukhīnām
Locativevaḍabāmukhyām vaḍabāmukhyoḥ vaḍabāmukhīṣu

Compound vaḍabāmukhi - vaḍabāmukhī -

Adverb -vaḍabāmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria