Declension table of ?vaḍabāhṛta

Deva

MasculineSingularDualPlural
Nominativevaḍabāhṛtaḥ vaḍabāhṛtau vaḍabāhṛtāḥ
Vocativevaḍabāhṛta vaḍabāhṛtau vaḍabāhṛtāḥ
Accusativevaḍabāhṛtam vaḍabāhṛtau vaḍabāhṛtān
Instrumentalvaḍabāhṛtena vaḍabāhṛtābhyām vaḍabāhṛtaiḥ vaḍabāhṛtebhiḥ
Dativevaḍabāhṛtāya vaḍabāhṛtābhyām vaḍabāhṛtebhyaḥ
Ablativevaḍabāhṛtāt vaḍabāhṛtābhyām vaḍabāhṛtebhyaḥ
Genitivevaḍabāhṛtasya vaḍabāhṛtayoḥ vaḍabāhṛtānām
Locativevaḍabāhṛte vaḍabāhṛtayoḥ vaḍabāhṛteṣu

Compound vaḍabāhṛta -

Adverb -vaḍabāhṛtam -vaḍabāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria