Declension table of ?vṛttotsavā

Deva

FeminineSingularDualPlural
Nominativevṛttotsavā vṛttotsave vṛttotsavāḥ
Vocativevṛttotsave vṛttotsave vṛttotsavāḥ
Accusativevṛttotsavām vṛttotsave vṛttotsavāḥ
Instrumentalvṛttotsavayā vṛttotsavābhyām vṛttotsavābhiḥ
Dativevṛttotsavāyai vṛttotsavābhyām vṛttotsavābhyaḥ
Ablativevṛttotsavāyāḥ vṛttotsavābhyām vṛttotsavābhyaḥ
Genitivevṛttotsavāyāḥ vṛttotsavayoḥ vṛttotsavānām
Locativevṛttotsavāyām vṛttotsavayoḥ vṛttotsavāsu

Adverb -vṛttotsavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria