Declension table of ?vṛttivāda

Deva

MasculineSingularDualPlural
Nominativevṛttivādaḥ vṛttivādau vṛttivādāḥ
Vocativevṛttivāda vṛttivādau vṛttivādāḥ
Accusativevṛttivādam vṛttivādau vṛttivādān
Instrumentalvṛttivādena vṛttivādābhyām vṛttivādaiḥ vṛttivādebhiḥ
Dativevṛttivādāya vṛttivādābhyām vṛttivādebhyaḥ
Ablativevṛttivādāt vṛttivādābhyām vṛttivādebhyaḥ
Genitivevṛttivādasya vṛttivādayoḥ vṛttivādānām
Locativevṛttivāde vṛttivādayoḥ vṛttivādeṣu

Compound vṛttivāda -

Adverb -vṛttivādam -vṛttivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria