Declension table of ?vṛttisaṅgraha

Deva

MasculineSingularDualPlural
Nominativevṛttisaṅgrahaḥ vṛttisaṅgrahau vṛttisaṅgrahāḥ
Vocativevṛttisaṅgraha vṛttisaṅgrahau vṛttisaṅgrahāḥ
Accusativevṛttisaṅgraham vṛttisaṅgrahau vṛttisaṅgrahān
Instrumentalvṛttisaṅgraheṇa vṛttisaṅgrahābhyām vṛttisaṅgrahaiḥ vṛttisaṅgrahebhiḥ
Dativevṛttisaṅgrahāya vṛttisaṅgrahābhyām vṛttisaṅgrahebhyaḥ
Ablativevṛttisaṅgrahāt vṛttisaṅgrahābhyām vṛttisaṅgrahebhyaḥ
Genitivevṛttisaṅgrahasya vṛttisaṅgrahayoḥ vṛttisaṅgrahāṇām
Locativevṛttisaṅgrahe vṛttisaṅgrahayoḥ vṛttisaṅgraheṣu

Compound vṛttisaṅgraha -

Adverb -vṛttisaṅgraham -vṛttisaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria