Declension table of ?vṛttinirodha

Deva

MasculineSingularDualPlural
Nominativevṛttinirodhaḥ vṛttinirodhau vṛttinirodhāḥ
Vocativevṛttinirodha vṛttinirodhau vṛttinirodhāḥ
Accusativevṛttinirodham vṛttinirodhau vṛttinirodhān
Instrumentalvṛttinirodhena vṛttinirodhābhyām vṛttinirodhaiḥ vṛttinirodhebhiḥ
Dativevṛttinirodhāya vṛttinirodhābhyām vṛttinirodhebhyaḥ
Ablativevṛttinirodhāt vṛttinirodhābhyām vṛttinirodhebhyaḥ
Genitivevṛttinirodhasya vṛttinirodhayoḥ vṛttinirodhānām
Locativevṛttinirodhe vṛttinirodhayoḥ vṛttinirodheṣu

Compound vṛttinirodha -

Adverb -vṛttinirodham -vṛttinirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria