Declension table of ?vṛttikara

Deva

NeuterSingularDualPlural
Nominativevṛttikaram vṛttikare vṛttikarāṇi
Vocativevṛttikara vṛttikare vṛttikarāṇi
Accusativevṛttikaram vṛttikare vṛttikarāṇi
Instrumentalvṛttikareṇa vṛttikarābhyām vṛttikaraiḥ
Dativevṛttikarāya vṛttikarābhyām vṛttikarebhyaḥ
Ablativevṛttikarāt vṛttikarābhyām vṛttikarebhyaḥ
Genitivevṛttikarasya vṛttikarayoḥ vṛttikarāṇām
Locativevṛttikare vṛttikarayoḥ vṛttikareṣu

Compound vṛttikara -

Adverb -vṛttikaram -vṛttikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria