Declension table of ?vṛttikṣīṇa

Deva

NeuterSingularDualPlural
Nominativevṛttikṣīṇam vṛttikṣīṇe vṛttikṣīṇāni
Vocativevṛttikṣīṇa vṛttikṣīṇe vṛttikṣīṇāni
Accusativevṛttikṣīṇam vṛttikṣīṇe vṛttikṣīṇāni
Instrumentalvṛttikṣīṇena vṛttikṣīṇābhyām vṛttikṣīṇaiḥ
Dativevṛttikṣīṇāya vṛttikṣīṇābhyām vṛttikṣīṇebhyaḥ
Ablativevṛttikṣīṇāt vṛttikṣīṇābhyām vṛttikṣīṇebhyaḥ
Genitivevṛttikṣīṇasya vṛttikṣīṇayoḥ vṛttikṣīṇānām
Locativevṛttikṣīṇe vṛttikṣīṇayoḥ vṛttikṣīṇeṣu

Compound vṛttikṣīṇa -

Adverb -vṛttikṣīṇam -vṛttikṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria