Declension table of ?vṛttihetu

Deva

MasculineSingularDualPlural
Nominativevṛttihetuḥ vṛttihetū vṛttihetavaḥ
Vocativevṛttiheto vṛttihetū vṛttihetavaḥ
Accusativevṛttihetum vṛttihetū vṛttihetūn
Instrumentalvṛttihetunā vṛttihetubhyām vṛttihetubhiḥ
Dativevṛttihetave vṛttihetubhyām vṛttihetubhyaḥ
Ablativevṛttihetoḥ vṛttihetubhyām vṛttihetubhyaḥ
Genitivevṛttihetoḥ vṛttihetvoḥ vṛttihetūnām
Locativevṛttihetau vṛttihetvoḥ vṛttihetuṣu

Compound vṛttihetu -

Adverb -vṛttihetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria