Declension table of ?vṛttaśālinī

Deva

FeminineSingularDualPlural
Nominativevṛttaśālinī vṛttaśālinyau vṛttaśālinyaḥ
Vocativevṛttaśālini vṛttaśālinyau vṛttaśālinyaḥ
Accusativevṛttaśālinīm vṛttaśālinyau vṛttaśālinīḥ
Instrumentalvṛttaśālinyā vṛttaśālinībhyām vṛttaśālinībhiḥ
Dativevṛttaśālinyai vṛttaśālinībhyām vṛttaśālinībhyaḥ
Ablativevṛttaśālinyāḥ vṛttaśālinībhyām vṛttaśālinībhyaḥ
Genitivevṛttaśālinyāḥ vṛttaśālinyoḥ vṛttaśālinīnām
Locativevṛttaśālinyām vṛttaśālinyoḥ vṛttaśālinīṣu

Compound vṛttaśālini - vṛttaśālinī -

Adverb -vṛttaśālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria