Declension table of ?vṛttayukta

Deva

MasculineSingularDualPlural
Nominativevṛttayuktaḥ vṛttayuktau vṛttayuktāḥ
Vocativevṛttayukta vṛttayuktau vṛttayuktāḥ
Accusativevṛttayuktam vṛttayuktau vṛttayuktān
Instrumentalvṛttayuktena vṛttayuktābhyām vṛttayuktaiḥ vṛttayuktebhiḥ
Dativevṛttayuktāya vṛttayuktābhyām vṛttayuktebhyaḥ
Ablativevṛttayuktāt vṛttayuktābhyām vṛttayuktebhyaḥ
Genitivevṛttayuktasya vṛttayuktayoḥ vṛttayuktānām
Locativevṛttayukte vṛttayuktayoḥ vṛttayukteṣu

Compound vṛttayukta -

Adverb -vṛttayuktam -vṛttayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria