Declension table of ?vṛttayamaka

Deva

NeuterSingularDualPlural
Nominativevṛttayamakam vṛttayamake vṛttayamakāni
Vocativevṛttayamaka vṛttayamake vṛttayamakāni
Accusativevṛttayamakam vṛttayamake vṛttayamakāni
Instrumentalvṛttayamakena vṛttayamakābhyām vṛttayamakaiḥ
Dativevṛttayamakāya vṛttayamakābhyām vṛttayamakebhyaḥ
Ablativevṛttayamakāt vṛttayamakābhyām vṛttayamakebhyaḥ
Genitivevṛttayamakasya vṛttayamakayoḥ vṛttayamakānām
Locativevṛttayamake vṛttayamakayoḥ vṛttayamakeṣu

Compound vṛttayamaka -

Adverb -vṛttayamakam -vṛttayamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria