Declension table of ?vṛttavivecana

Deva

NeuterSingularDualPlural
Nominativevṛttavivecanam vṛttavivecane vṛttavivecanāni
Vocativevṛttavivecana vṛttavivecane vṛttavivecanāni
Accusativevṛttavivecanam vṛttavivecane vṛttavivecanāni
Instrumentalvṛttavivecanena vṛttavivecanābhyām vṛttavivecanaiḥ
Dativevṛttavivecanāya vṛttavivecanābhyām vṛttavivecanebhyaḥ
Ablativevṛttavivecanāt vṛttavivecanābhyām vṛttavivecanebhyaḥ
Genitivevṛttavivecanasya vṛttavivecanayoḥ vṛttavivecanānām
Locativevṛttavivecane vṛttavivecanayoḥ vṛttavivecaneṣu

Compound vṛttavivecana -

Adverb -vṛttavivecanam -vṛttavivecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria