Declension table of ?vṛttavaktra

Deva

MasculineSingularDualPlural
Nominativevṛttavaktraḥ vṛttavaktrau vṛttavaktrāḥ
Vocativevṛttavaktra vṛttavaktrau vṛttavaktrāḥ
Accusativevṛttavaktram vṛttavaktrau vṛttavaktrān
Instrumentalvṛttavaktreṇa vṛttavaktrābhyām vṛttavaktraiḥ vṛttavaktrebhiḥ
Dativevṛttavaktrāya vṛttavaktrābhyām vṛttavaktrebhyaḥ
Ablativevṛttavaktrāt vṛttavaktrābhyām vṛttavaktrebhyaḥ
Genitivevṛttavaktrasya vṛttavaktrayoḥ vṛttavaktrāṇām
Locativevṛttavaktre vṛttavaktrayoḥ vṛttavaktreṣu

Compound vṛttavaktra -

Adverb -vṛttavaktram -vṛttavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria